Śrīvās dās

Śrīvās dās

A Song by Śrīmad Bhakti Vicāra Yāyāvara Mahārāja

A Song by Śrīmad Bhakti Vicāra Yāyāvara Mahārāja

jaya guru śrī bhaktisiddhānta sarasvatī | jagannātha-bhaktivinoda-gaura-priya ati || 1 || All glories to Guru Śrī Bhaktisiddhānta Sarasvatī, to Śrī Jagannātha Dāsa Bābājī Mahārāja, Śrī Bhaktivinoda Ṭhākura, and Śrī Gaura-kiśora Dāsa Bābājī Mahārāja, who are very dear to Śrī Gaurahari. jaya gaura nityānanda, jaya gadādhara | jayādvaita śrīnivāsa vaiṣṇava-pravara || 2 || All glories to Śrī
3 min read
Śrī Śrīnivāsācārya Prabhoraṣṭakam

Śrī Śrīnivāsācārya Prabhoraṣṭakam

(This aṣṭaka was translated from the appendix of Śrī Karṇānanda by Śrī Yadunandana Dāsa Ṭhākura, a grand-disciple of Śrī Hemalatā Ṭhākurāṇī, though it is not clearly stated therein that he is in fact the author.) kaṣita-kanaka-gātraḥ sāttvikaiḥ śobhamānaḥ jita-sita-kara-vaktraḥ padma-netroruvakṣāḥ | subhaga-tilaka-mālair-bhāla-kaṇṭhollasan yaḥ sphuratu sa hṛdaye śrī śrīnivāsa prabhur naḥ || 1
4 min read
"Adhama Sevakera Nivedana" – A Song for Paramagurudeva

"Adhama Sevakera Nivedana" – A Song for Paramagurudeva

(Translated from Śrī Gauḍīya-patrikā, Year 7, Issue 1, page 12) prabhu-nityānanda dvāre śrīvāsa paṇḍita-ghare Via Prabhu Nityānanda, in the house of Śrīvāsa Paṇḍita mahāprabhu dilena śikṣaṇa | Mahāprabhu gave instructions vyāsa-pūjā anuṣṭhāna bhakatera prāṇa-dhana On the performance of Vyāsa-pūjā, the life-treasure of the devotees bhinna nahe śrī guru-pūjana || 1 || Not different
5 min read
Śrī Baladeva: Avatārī and Avatāra

Śrī Baladeva: Avatārī and Avatāra

(Patrottara – “Response to a Letter”) Translated from Śrī Gauḍīya-patrikā, Year 26, Issue 8 (15/6/1974), page 274:           śrī śrī guru-gaurāṅgau jayataḥ                    Śrī Gauḍīya Vedānta Samiti                       (Gov. Registered)                     Śrī Devānanda Gauḍīya Maṭha                        P.O. Navadvīpa, Nadiyā                           Date: 15/8/1974 śrī śrī vaiṣṇava-caraṇe daṇḍavan-nati-pūrvikeyam— Narahari! I have received your letter
4 min read
Śrī Śrīman Narahari Ṭhakkurāṣṭakam

Śrī Śrīman Narahari Ṭhakkurāṣṭakam

By Śrī Śrīnivāsācārya Prabhu premādhāraṁ madhura-vikāraṁ, [He is] the substrata of divine love, of sweetest eccentricity śrī caitanyāṅghri-jalaja-sāram | (For whom) the lotus feet of Śrī Caitanya are quintessence śrī-khaṇḍākhye vihita-nivāsaṁ, And whose home domain is the renowned Śrī Khaṇḍa vande śrīlaṁ narahari-dāsam ||1|| I venerate that Śrīla Narahari Dāsa gāṅgeyāṅga-dyutim-ati-dhīraṁ,
3 min read
Śrī Madhva-muni "Prāṇanātha –Lord of our Life Airs”

Śrī Madhva-muni "Prāṇanātha –Lord of our Life Airs”

Excerpts from the writings of Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda Śrī Śrīmad Bhaktisiddhānta Sarasvatī Ṭhākura Gosvāmī glorifies Śrī Pūrṇa-prajña Madhvācārya-pāda as follows: “In Śrī Brahma-vaivartta Purāṇa, in the fourth chapter of Śrī Kṛṣṇa-janma-khaṇḍa, we see that Vaikuṇṭha-dhāma and Goloka-dhāma are both eternally sheltered and held up by Vāyu, the god
3 min read
Śrī Patrikā Online 1.1 – Śrī Madhvācārya Special Edition

Śrī Patrikā Online 1.1 – Śrī Madhvācārya Special Edition

Kṛṣṇa-pakṣa, Vijaya-Daśamī, Padmanābha-māsa – October 5th, 2022 – On the auspicious occasion of Śrī Rāma-vijayotsava and Śrī Madhvācārya's Appearance In honor of Saccidānanda Ṭhākura Śrī Bhaktivinoda’s Sajjana-toṣaṇī, Śrīla  Bhaktisiddhānta Sarasavatī Ṭhākura Prabhupāda’s bṛhat-mṛdaṅga movement, which included the weekly Gauḍīya, The Harmonist, and numerous other publications, as well as
23 min read