A Song by Śrīmad Bhakti Vicāra Yāyāvara Mahārāja

A Song by Śrīmad Bhakti Vicāra Yāyāvara Mahārāja

jaya guru śrī bhaktisiddhānta sarasvatī |
jagannātha-bhaktivinoda-gaura-priya ati || 1 ||

All glories to Guru Śrī Bhaktisiddhānta Sarasvatī, to Śrī Jagannātha Dāsa Bābājī Mahārāja, Śrī Bhaktivinoda Ṭhākura, and Śrī Gaura-kiśora Dāsa Bābājī Mahārāja, who are very dear to Śrī Gaurahari.


jaya gaura nityānanda, jaya gadādhara |
jayādvaita śrīnivāsa vaiṣṇava-pravara || 2 ||

All glories to Śrī Śrī Gaura-Nityānanda, all glories to Śrī Gadādhara. All glories to Śrī Advaita Ācārya and Śrīnivāsa, the foremost of Vaiṣṇavas.


jaya śacī jagannātha miśrera nandana |
jaya jaya lakṣmī-viṣṇupriyā-prāṇadhana || 3 ||

All glories to the son of Śrī Śacī Devī and Śrī Jagannātha Miśra. All glories to the treasure of the life of Lakṣmīpriyā and Viṣṇupriyā.


śrī śacīra sneha-pātra jaya śrī īśāna |
mahāprabhu-mandirera nitya sevaka hana || 4 ||

All glories to Śrī Īśāna Ṭhākura, the object of Śrī Śacī’s affection, who is the eternal servant of Mahāprabhu’s temple.
 

jaya yogapīṭha jaya śrī māyāpura |
yethā avatīrṇa hailā nimāisundara || 5 ||

All glories to Yogapīṭha, all glories to Śrī Māyāpura, where Nimāisundara appeared.


śrīvāsa-aṅgana jaya, kīrtana mahārāsa |
viśvambhara śrīvāsa-gṛhe karilā prakāśa || 6 ||

All glories to the courtyard of Śrīvāsa, where Viśvambhara manifested the mahā-rāsa of kīrtana in the home of Śrīvāsa.


advaita-bhavana jaya gadādhara aṅgana |
murāri-bhavana jaya, sītā rāma darśana || 7 ||

All glories to the home of Śrī Advaita Ācārya, to the home of Śrī Gadādhara, and to the home of Śrī Murāri Gupta, where one can have darśana of Sītā-Rāma.


gaura-ānā prabhu jaya śāntipura-nātha
gaura-śakti gadādhara gaurahari sātha
|| 8 ||

All glories to the lord of Śāntipura, he who brought Gaura, and to Gaura’s potency, Gadādhara, who is always with Gaurahari.


śrī caitanya maṭha jaya mūla-maṭha hana |
jagad-guru prabhupāda karilā sthāpana || 9 ||

All glories to Śrī Caitanya Maṭha, the main maṭha established by Jagad-guru Prabhupāda.


gaurāṅgera vraja-līlā abhinaya sthāna |
gāndharvikā-giridhārī-gaura vidyamāna || 10 ||

The place where Gaurāṅga acted out the pastimes of Vraja and where Gāndharvikā Giridhārī Gaura preside.


mādhavendra purī jaya śrī īśvara-purī |
keśava-bhāratī jaya śrī caitanya hari || 11 ||

All glories to Mādhavendra Purī and Śrī Īśvara Purī. All glories to Keśava Bhāratī and Śrī Caitanya Hari.


jaya gaṅgā-sarasvatī-saṅgama sundara |
tāhāra nikaṭe īśodyāna manohara || 12 ||

All glories to the beautiful confluence of the Gaṅgā and Sarasvatī, nearby which is the enchanting Īśodyāna.


jaya jaya gaṅgādhara īśodyāne bosi |
caitanya-candrera dhyāna kare divāniśi || 13 ||

All glories, all glories to Gaṅgādhara, sitting in Īśodyāna, meditating on Caitanya-candra day and night.


gaurāṅgera mādhyāhnika-līlā priya sthāna |
sādhu-gaṇa maṭha sthāpi’ gaura-guṇa gāna || 14 ||

This place is a favorite spot for Gaurāṅga’s midday pastimes. Here the sādhus have established maṭhas and sing the glories of Śrī Gaurahari.


śrī rādhā-govinda rādha-gopīnātha jaya |
jaya rādhā-madana-mohana gaura-dayāmaya || 15 ||

All glories to Śrī Rādha Govinda, Śrī Rādhā Gopinātha, Śrī Rādhā Madana-mohana and the merciful Śrī Gaura.


jaya navadvīpa-dhāma bhakta bhagavān |
kṛpā kari deha kṛṣṇa-prema-bhakti dāna || 16 ||

All glories to Navadvīpa Dhāma, to Bhakta-Bhagavān. Kindly grant me kṛṣṇa-prema-bhakti.


śrī guru-caraṇa-padma kariyā vandana |
dāsa yāyāvarakare nāma-saṅkīrtana || 17 ||

Venerating the lotus feet of Śrī Guru, the servant ‘Yāyāvara’ performs nāma-saṅkīrtana.


jaya rūpa sanātana bhaṭṭa raghunātha |
śrī jīva gopāla bhaṭṭa dāsa raghunātha ||
ei chaya gosā̃ira kari caraṇa vandana |
jāhā haite vighnanāśa abhīṣṭa-pūraṇa ||


śrī caitanya nityānanda śrī advaitacandra |
gadādhara śrīvāsādi gaura-bhakta-vṛnda ||


hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare


nāma-saṅkīrtanaṁ yasya sarva-pāpa-pranāśam |
prānamo duḥkha-śamanas taṁ namāmi hariṁ param ||”

(Bhā. 12.13.23)